वांछित मन्त्र चुनें
आर्चिक को चुनें
देवता: उषाः ऋषि: गोतमो राहूगणः छन्द: उष्णिक् स्वर: ऋषभः काण्ड:

उ꣡षो꣢ अ꣣द्ये꣡ह गो꣢꣯म꣣त्य꣡श्वा꣢वति विभावरि । रे꣣व꣢द꣣स्मे꣡ व्यु꣢च्छ सूनृतावति ॥१७३२॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

उषो अद्येह गोमत्यश्वावति विभावरि । रेवदस्मे व्युच्छ सूनृतावति ॥१७३२॥

मन्त्र उच्चारण
पद पाठ

उ꣡षः꣢꣯ । अ꣣द्य꣡ । अ꣣ । द्य꣢ । इ꣣ह꣢ । गो꣣मति । अ꣡श्वा꣢꣯वति । वि꣣भावरि । वि । भावरि । रेव꣢त् । अ꣣स्मे꣡इति꣢ । वि । उ꣣च्छ । सूनृतावति । सु । नृतावति ॥१७३२॥

सामवेद » - उत्तरार्चिकः » मन्त्र संख्या - 1732 | (कौथोम) 8 » 3 » 8 » 2 | (रानायाणीय) 19 » 2 » 3 » 2


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

आगे फिर वही विषय कहा गया है।

पदार्थान्वयभाषाः -

(गोमति) गौओं और दिव्य प्रकाशोंवाली, (अश्वावति) घोड़ों और प्राणबलोंवाली, (विभावरि) ज्योतिर्मयी, (सूनृतावति) प्रिय, सत्य, मधुर वेदवाणीवाली, (उषः) हे जगन्माता ! तू (अद्य) आज (इह) इस हमारे जीवन में (अस्मे) हमारे लिए (रेवत्) दिव्य ऐश्वर्य के साथ उदित होती हुई (व्युच्छ) तमोगुण की अधिकता का निवारण कर दे ॥२॥

भावार्थभाषाः -

जैसे ज्योतिर्मयी उषा रात्रि के अन्धकार को हटाती है, वैसे ही जगन्माता स्तोताओं के मानस-पटल से तमोगुण के साम्राज्य को दूर करके उन्हें सत्त्वगुण की प्रधानतावाला कर देती है ॥२॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

अथ पुनरपि स एव विषय उच्यते।

पदार्थान्वयभाषाः -

हे (गोमति) गावः धेनवः दिव्यप्रकाशाश्चास्याः सन्तीति तादृशि, (अश्वावति) अश्वास्तुरगाः प्राणबलानि चास्याः सन्तीति तादृशि। [अत्र मन्त्रे ‘सोमाश्वेन्द्रियविश्वदेव्यस्य मतौ’ अ० ६।३।१३१ इत्यश्वशब्दस्य दीर्घः।] (विभावरि) ज्योतिर्मयि, (सूनृतावति) सूनृता प्रिया सत्या मधुरा च वेदवागस्या अस्तीति तादृशि (उषः) जगन्मातः ! त्वम् (अद्य) अस्मिन् दिने (इह) अस्माकं जीवने (अस्मे) अस्मभ्यम् (रेवत्) दिव्यैश्वर्ययुक्तं यथा स्यात् तथा। [अत्र रयिशब्दान्मतुपि ‘रयेर्मतौ बहुलम्’ अ० ६।१।३४ वा० इति वार्तिकेन यकारस्य सम्प्रसारणे ‘छन्दसीरः’ अ० ८।२।१५ इति मतुपो मस्य वत्वम्।] (व्युच्छ) तमोगुणाधिक्यं विवासय ॥२॥२

भावार्थभाषाः -

यथा ज्योतिर्मयी उषा रात्रेरन्धकारं निवारयति तथैव जगज्जननी स्तोतॄणां मानसपटलात् तमोगुणसाम्राज्यं दूरीकृत्य तान् सत्त्वगुणप्रधानान् करोति ॥२॥